अयोध्यायां रामलाला प्राण प्रतिष्ठायाः वार्षिकोत्सवे जनकपुरधामे एकचतुर्थांशाधिकं लक्षं दीपाः प्रज्वलिताः

WhatsApp Channel Join Now
अयोध्यायां रामलाला प्राण प्रतिष्ठायाः वार्षिकोत्सवे जनकपुरधामे एकचतुर्थांशाधिकं लक्षं दीपाः प्रज्वलिताः


अयोध्यायां रामलाला प्राण प्रतिष्ठायाः वार्षिकोत्सवे जनकपुरधामे एकचतुर्थांशाधिकं लक्षं दीपाः प्रज्वलिताः


काठमाण्डूः, 11 जनवरीमासः (हि.स.)। अयोध्यायां रामललाप्राणप्रतिष्ठायाः प्रथमवार्षिकोत्सवे अद्य नेपालस्य अनेकनगरेषु दीपोत्सवस्य आयोजनं कृतम्। प्रकाशस्य भव्यतमः उत्सवः जानकी मन्दिर जनकपुरधाम इत्यत्र दृष्टः यत्र नागरिकाः 1.25लक्षं दीपान् प्रज्वलयित्वा वार्षिकोत्सवं आचरितवन्तः।

अद्य जनकपुरधामस्य जानकीमन्दिरस्य प्राङ्गणे प्रकाशस्य भव्योत्सवस्य आयोजनं कृतम्। जानकी मन्दिर न्यास द्वारा आयोजिते कार्यक्रमे जनकपुर उपमहानगरपालिकया राज्य सर्वकारस्य सहयोगे च दीपोत्सवः समाचरितः । अस्मिन् अवसरे राज्यस्य मुख्यमन्त्री सतीशसिंहः स्वमन्त्रिमण्डलस्य अनेकैः सदस्यैः सह उपस्थितः आसीत् । एवं प्रकारेण जनकपुरधाम्नो महापौरः मनोज साहोऽपि उपस्थितः आसीत् ।

जनकपुरस्य अतिरिक्तं काठमाण्डौ श्रीराममन्दिरं, वीरगञ्जस्य गहवमाईमन्दिरं, कलैयायां भारतचौकं, चितवनस्य नारायणीनदीतटम् इत्यादिषु स्थानेषु दीपोत्सवस्य आयोजनस्य समाचाराः सन्ति। वीरगञ्जस्य गहवमैमन्दिरस्य 11,000 दीपाः प्रज्वलिताः इति वाहिनीनगरस्य मेयरः राजेशमनसिंहः सूचितवान् ।

जानकी मन्दिरस्य महन्तरामरोशन दासः अवदत् यत् एतत् आयोजनं रामलालस्य प्राणप्रतिष्ठायाः अवसरे आयोजितम्, यस्मिन् प्रातःकालादेव सहस्राणि नागरिकाः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA

Share this story